Cow Essay In Sanskrit: आज के इस आर्टिकल में हम आप को संस्कृत में गाय पर निबंध लिखेगे । तो चलिए देखते है धेनु का निबंध।

धेनु का निबंध
(1) धेनुः एकः पवित्रः पशु अस्ति।
(2) धेनुः अस्माकं माता अस्ति।
(3) धेनुः तृणचारी पशुः अस्ति।
(4) अस्याः द्वे श्रंगे, चव्वारः पादाः एकं पुच्छं च भवति।
(5) धेनु: बहुउपकारी पशुः अस्ति।
(6) धेनुः अस्मभ्यं मधुरं दुग्धं ददाति।
(7) दुग्धेभ्यः दधिः, घृतम् च जायते।
(8) धेनुः गोमयं ददाति।
(9) पूजाकार्ये गोमयस्य गोमूत्रस्य च उपयोगो भवति।
(10) धेनुः पशु नास्ति, सा माता, पिता देवता च अस्ति।
Read more.. My vision for India in 2047 Essay On Blood Donation